ज्योतिश्शास्त्रस्य सिद्धान्तस्कन्धान्तर्गताः बहवः प्रौढग्रन्थास्सन्ति परं तेषु सिद्धान्त- शिरोमणेः कञ्चन् विशिष्टं स्थानं प्राचीनैरर्वाचीनैश्च विद्वद्भिरङ्गीकृतम् । यथा काव्यशास्त्रे महाकविकालिदासस्य गौरवं तथैव ज्योतिषशास्त्रे त्रिस्कन्धमर्मज्ञस्य भास्कराचार्यस्यापि दृश्यते । स्वल्पैरेव शब्दैः गूढविषयाणां गभीरभावानाञ्चोपस्थापनसामर्थ्यं एषां कृतिषु दरी- दृश्यते । भगोले, भूगोले गणिते च सर्वत्रैव यादृशं शास्त्रीयं चिन्तनं प्रागल्भ्यं पद- लालित्यञ्च भास्करस्य दृश्यते न तादृशमन्यस्य कस्यचित् । विदितचरमिदं यत् सिद्धान्त- शिरोमणे: लीलावती-बीजगणितम्-गणिताध्याय-गोलाध्यायाख्याश्चत्वारः खण्डा: स्वतन्त्र- ग्रन्थस्वरूपा:सन्ति। लीलावत्यां बालबोधार्थम् अङ्कज्ञानादारभ्याङ्कपाशान्ताः पाटीगणित- स्याशेषा विषयाःगुम्फिताः । येषां गाम्भीर्यानुमानमस्यैव ग्रन्थस्यानेन वाक्येन सिद्धति ।
गर्वितगणकवटूनां पातोऽवश्यमङ्गपाशेऽस्मिन् । बीजगणिते तु आरम्भदेव करणी- कुट्टक-वर्गप्रकृति-प्रभृतयोऽत्यन्ताः क्लिष्टाः विषया उपन्यस्ताः । समग्रगणितस्य मूलं बीजगणितमिति मत्वा आचार्येणादौ गणितस्यास्य वन्दनं कृतम्-
उत्पादकं यत् प्रवदन्ति बुद्धेरधिष्ठितं सत्पुरुषेण सांख्याः।
व्यक्तस्य कृत्स्नस्य तदेकबीजमव्यक्तमीशं गणितं च वन्दे ॥
एवं द्विविधगणितमुक्त्वा आचार्यः सिद्धान्ते प्रविशति । गणिताध्याय एव दुर्गमस्य सिद्धान्तदुर्गस्य प्रवेशद्वारः । अत्रादौ आज्ञानान्धकारस्य वारकं भगवन्तं भास्करमभिवन्द्य कालमानादारभ्य पाताधिकारान्ता प्रायशस्सर्वे सैद्धान्तिका विषयाः सुस्पष्टतया निरूपिताः । अनुसन्धाननिपुणाः शास्त्रविहिताचारकुशलाश्चाचार्यवर्याः प्रचीनाचार्याणां मर्यादाभङ्गभिया जानन्नपि केषाञ्चन् तथ्यानां तथा समुद्घाटनं न कृतं यथापेक्षितमासीत् । यथा भुवश्चलनम् । यो भुव आकृष्टशक्तेर्निरूपणं भुवं स्वरूपश्च हस्तामलकवत्प्रदर्शयति स अशंसयं भुवश- चलनेपि सुविज्ञ एवासीदिति मे मनीषा । वस्तुत एतादृशानां विद्वद्वराणां कृतिषु न्यूनत्व- प्रतिपादनव्याजेन तेषामन्तर्निहितवैशिष्ट्यप्रतिपादनं तेषां वैलक्षण्य प्रदर्शनमेवाभीष्टमिति । अस्त्वत्र विषयानुसारं गणिताध्याये मध्यम-स्पष्ट-त्रिप्रश्न-पर्वसम्भव-चन्द्रग्रहण- सूर्यग्रहण- द्वादशाधिकाराः सन्ति । ग्रहच्छाया- ग्रहोदयास्त-शृङ्गोन्नति-ग्रहयुति-भग्रहयुति-पाताख्याश्च तेष्वत्र केवलं बालावबोधार्थं मध्यमाधिकारं स्पष्टाधिकारञ्चाश्रित्यान्वयपुरस्सरं राष्ट्रभाषा- नुवादं सहायकाचार्यै: डॉ. शत्रुघ्नत्रिपाठिभिर्विहितम् । आशासे यदयं प्रयासः नूनं हि छात्रा- णामुपकाराय ज्ञानविवर्धनाय च भविष्यति । छात्रोपकारदृष्ट्या कृतस्यास्य प्रकाशनस्य साफल्याय अग्रेपि लेखनाध्ययनप्रकाशनादिषु च प्रवृत्तिवृद्धये स्वशिष्यं डॉ. शत्रुघ्न- त्रिपाठिनं स्वाशीर्वचोभिर्विभूषयामि ।










![सिध्दान्तशिरोमणि (संस्कृत एवम् हिन्दी अनुवाद) - Siddhanta Shiromani by PT. SATYADEV SHARMA [CKP] 1 Siddhanta Shiromani](https://saptarishisshop.com/wp-content/uploads/2023/10/सिध्दान्तशिरोमणि-संस्कृत-एवम्-हिन्दी-अनुवाद-Siddhanta-Shiromani-278x300.png)
![सिध्दान्तशिरोमणि (संस्कृत एवम् हिन्दी अनुवाद) - Siddhanta Shiromani by PT. SATYADEV SHARMA [CKP] 2 Siddhanta Shiromani 7](https://saptarishisshop.com/wp-content/uploads/2023/10/सिध्दान्तशिरोमणि-संस्कृत-एवम्-हिन्दी-अनुवाद-Siddhanta-Shiromani-7-300x300.png)
![सिध्दान्तशिरोमणि (संस्कृत एवम् हिन्दी अनुवाद) - Siddhanta Shiromani by PT. SATYADEV SHARMA [CKP] 3 Siddhanta Shiromani 6](https://saptarishisshop.com/wp-content/uploads/2023/10/सिध्दान्तशिरोमणि-संस्कृत-एवम्-हिन्दी-अनुवाद-Siddhanta-Shiromani-6-300x300.png)
![सिध्दान्तशिरोमणि (संस्कृत एवम् हिन्दी अनुवाद) - Siddhanta Shiromani by PT. SATYADEV SHARMA [CKP] 4 Siddhanta Shiromani 5](https://saptarishisshop.com/wp-content/uploads/2023/10/सिध्दान्तशिरोमणि-संस्कृत-एवम्-हिन्दी-अनुवाद-Siddhanta-Shiromani-5-300x300.png)
![सिध्दान्तशिरोमणि (संस्कृत एवम् हिन्दी अनुवाद) - Siddhanta Shiromani by PT. SATYADEV SHARMA [CKP] 5 Siddhanta Shiromani 4](https://saptarishisshop.com/wp-content/uploads/2023/10/सिध्दान्तशिरोमणि-संस्कृत-एवम्-हिन्दी-अनुवाद-Siddhanta-Shiromani-4-300x300.png)
![सिध्दान्तशिरोमणि (संस्कृत एवम् हिन्दी अनुवाद) - Siddhanta Shiromani by PT. SATYADEV SHARMA [CKP] 6 Siddhanta Shiromani 3](https://saptarishisshop.com/wp-content/uploads/2023/10/सिध्दान्तशिरोमणि-संस्कृत-एवम्-हिन्दी-अनुवाद-Siddhanta-Shiromani-3-300x300.png)
![सिध्दान्तशिरोमणि (संस्कृत एवम् हिन्दी अनुवाद) - Siddhanta Shiromani by PT. SATYADEV SHARMA [CKP] 7 Siddhanta Shiromani 2](https://saptarishisshop.com/wp-content/uploads/2023/10/सिध्दान्तशिरोमणि-संस्कृत-एवम्-हिन्दी-अनुवाद-Siddhanta-Shiromani-2-300x300.png)
![सिध्दान्तशिरोमणि (संस्कृत एवम् हिन्दी अनुवाद) - Siddhanta Shiromani by PT. SATYADEV SHARMA [CKP] 8 Siddhanta Shiromani 1](https://saptarishisshop.com/wp-content/uploads/2023/10/सिध्दान्तशिरोमणि-संस्कृत-एवम्-हिन्दी-अनुवाद-Siddhanta-Shiromani-1-300x300.png)
![सिध्दान्तशिरोमणि (संस्कृत एवम् हिन्दी अनुवाद) - Siddhanta Shiromani by PT. SATYADEV SHARMA [CKP] 9 Siddhanta Shiromani 8](https://saptarishisshop.com/wp-content/uploads/2023/10/सिध्दान्तशिरोमणि-संस्कृत-एवम्-हिन्दी-अनुवाद-Siddhanta-Shiromani-8-300x300.png)
 
     
     
     
    ![Ayur Jyotisham(Ayurveda Astrology)[MXP]](https://saptarishisshop.com/wp-content/uploads/2025/10/a7644d7d-3347-4d09-90aa-e5632d747f1f-1-300x300.jpeg) 
    












![Chakravyuh Planetary Influences by Satish K. Navathe [SA] 10 Chakrayuh Planetary Influences](https://saptarishisshop.com/wp-content/uploads/2023/10/Chakrayuh-Planetary-Influences-2-100x100.png) 
                    ![Dasamsa in Astrology (New Chart of Profession) by Shri R.K. Das [SA] 11 Dasamsha in Astrology](https://saptarishisshop.com/wp-content/uploads/2023/10/Dasamsha-in-Astrology-100x100.png) 
                    
Reviews
There are no reviews yet.