श्रीगणेशाय नमः ।। दधानंभृंगालीमनिशममले गंडयुगले ददानं सर्वार्थान्त्रिजचरणसेवासुहिते। दयाधारं सारं निखिलनिगमानामनुदिनं गजास्यं स्मेरास्यं तमिह कलये चित्तनिलये।।१।। निपीतध्वांताय प्रसृमरकरायोग्रमहसे निकामं कामानां वितरणविनोदव्यसनिने। समस्तप्रत्यूहप्रशमनकृते श्रीदिनकृते नमस्तस्मै यस्मै स्पृहयति समस्तांबुजननी ।।२।। लसल्लक्ष्मीलीलावसतिरनिशं वेदविहितस्फुरद्धर्माधारः श्रितसुखपयोदः प्रतिदिवम्। अतीव प्रख्यातः स जयति गुणानां जननभूर्विदर्भाख्यो देशो हरिरिव सदानन्दजनकः ।।३।। तस्मिन्विदर्भविषये विषये वितृष्णश्चितामणिद्युमणिरेव बभूव मूर्तः। जाग्रच्चतुर्मुखचतुर्मुखशायि विद्यामाद्यां प्रवर्तयितुमज्ञ पवित्रकीर्तिः ।।४।। वादैर्विजित्य धरणीतलमासमुद्रमुन्निद्रतर्कशतकर्कशबुद्धिसिद्धेः। चत्वार ऊर्जितसमर्जित-कीर्तिदंभस्तंभा दिशासु रचिताः सकलासु येन।।५।। ज्योतिर्विदुज्वलयशोहरणाय किं वा चंद्रांशुनिर्मलकलाभरणाय किं वा। विद्यासरोरुहदृशः शरणाय किं वा श्रीमाननं त इति तत्तनयोऽ जनिष्ट ।।६।। यस्मात्पद्मा-ख्यपत्न्यामतिविमलमती वाक्पती दिक्पतीनामाशाः कासारजाभस्फुरदधिकयशोरश्मिभिव्र्व्याप्य भातौ। प्राभूता तौ तनूजौ श्रुतिगणगदिताचारधारापवित्रौ, ज्येष्ठः श्रीनीलकंठस्तदनु गुणगणालंकृतो रामनामा।।७।। सीमा मीमांसकानां कृतसुकृतचयः कर्कशस्तर्कशास्त्रे ज्योतिःशास्त्रे च गर्गः फणिपतिभणितिव्याकृतौ शेषनागः। पृथ्वीशाकब्बरस्य स्फुरदतुलसभामंडनं पंडितेंद्रः साक्षाच्छ्रीनीलकण्ठ समजनि जगतीमण्डले नीलकण्ठः ।।८ ।। रामो हेरम्बभक्तेरधिगतविशदानेकविद्योऽनवद्यो बुद्धिप्रद्योतमानो गणितगुणवतां मानवानां सुखाय। ग्रंथैनांनाप्रकारे रतिकठिनतर ग्रंथनन्ने विशाले ज्योतिः शास्त्रार्णवे द्राग्दृढतर मतुलं सेतुबंधं चकार ।।९।। श्रुतिस्मृतिप्रोक्तसमस्तकर्मोपयुक्तमानंदितशिष्टलोकम्। मुहूर्तचिन्तामणिनामकं स ग्रंथं व्यधाच्छर्वपुरे स्वपद्यैः ।।१०।। श्रीनीलकंठस्य बभूव पत्नी सा चंन्द्रिकाख्योभयवंशभूषा। नारायणस्येव समुद्रकन्या शर्वस्य गौरीव विराजते या ।।११।। तस्माद्दैवविदग्रगण्यतिलकाच्छ्रीनीलकंठात्तया गोविंदाख्यसुतोऽजनि स्वगुरुतः संप्राप्तविद्यागणः। यः शास्त्रामृतसिंधुबंधुरवचोवीचीषु नित्योदतां सानंदं समवाप्य भूरि कृतवान् ग्रंथे. श्रमं ज्यौतिषे ।।१२।। अनेकबुधमंडलीविरचितां हि टीकाकृतौ निधाय हृदयेऽर्थनामिह मूहूर्तचिन्तामणेः। निगूढतरतद्-गतप्रचुर भावमात्मोक्तिभिर्बुधा विवरणे करामलकमाशु कर्तुं यते ।।१३।। मुहूर्तचिंतामणिदुग्धसिंधुमामथ्य युक्तिव्रजमंदरेण। गोविंदसंज्ञस्तनुते सुखाय पीयूषधारां भुविभूसुराणाम् ।। १४ ।। तत्रादितो गाणपतं प्रणम्य पादाब्जयुग्मं विदुषां सुतुष्ट्यै। शुभाशुभाध्यायभवां हि टीकां गोविंददैवज्ञ इमां करोति ।।१५।।
अथ ग्रंथादौ ग्रंथमध्ये ग्रंथांते च मंगलमाचरणीयमवश्यमिति शिष्टाचारः। उक्तं च महाभाष्ये-‘मंगलादीनि मंगलमध्यानि मंगलांतानि च शास्त्राणि प्रथंते वीरपुरुषाणि भवंत्यायुष्मत्पुरुवाणि च’ इति। तच्च मंगलं त्रिविधं ‘आशीरूपं नमस्कारपं वस्तुनिर्देशरूपं च’ इति। उक्तं च दंडिना काव्यादर्श-‘आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्’ इति।
Reviews
There are no reviews yet.