दक्षिणा मूक्षतिस्तोत्रम्
दक्षिण मूर्ति स्तोत्रम्
शांतिपाठः
ॐ यो ब्राह्मण अम् विदधाति पूर्वम्
यो वै वेदं शच प्रहिं ओति तस्मै।
तं ह देवमात्मबुद्धिप्रकाशम्
मुमुक्ष उरवै शरणं अमहं प्रपद्ये ॥
ध्यानम्
ॐ मौनव्याख्या प्रकट इत
परब्रह्मतत्त्वं युवानां
वर्ष ईश हंते वासदृ ष इगं ऐराव्र तम्
ब्राह्मणीष त् हैः ।
आचार्येन्द्रं कर्कलिता
चिन्मुद्रमानन्दमूर्तिम्
स्वात्मारामं मुदितवदानं
दक्ष इन अमूर्तिमिद् ए ॥ 1॥
वत अवित अपिसामीपेभूमिभागे निश अन् अन् अम्
सकलमुनिजाननं ज्ञानादतारमरत्।
त्रिभुवनगुरुमीषं दक्ष इन अमूर्तिदेवम्
जननमरन् अदुः खच्चेददक्ष अम्
नमामि ॥ 2॥
चित्रं वत् अतरोर्मुले वृ दधाः शिष य
गुरुरयुवा।
गुरोस्तु मौनं व्याख्यानम्
शिष यस्तुश्चचिन्नासं शयाः ॥ 3॥
निधाये सर्वविद्यानां भिष अजे भवारोगीं अम
।।
गुरवे सर्वलोकानां दक्ष इन अमृतये नमः ॥ 4॥
ॐ नमः प्राण आवर्तय
शुद्धज्ञानैकमूर्तये ।
निर्मलाय प्रशांताय दक्ष इन अमृतये नमः ॥ 5॥
चिदघनाय महेशाय वत् अमलनिवासिने।
सच्चिदानंदरूपाय दक्ष इन अमृतये
नमः ॥ 6॥
ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने।
व्योमवादव्याप्तदेहाय दक्ष इन अमूर्तये
नमः ॥ 7॥
अन गुष त हतर्जनि योगमुद्रा व्यजनेयोगिनाम्।
श्री तीर्थं ब्रह्मजीवैक्यं दर्शनंयोगता
शिवः ॥ 8॥
ॐ शांतिः शांतिः शांतिः ॥
स्तोत्रम
विश्वं दर्पण ए-दृ श्यामना-नागरी तुल्यं
निजन्तर्गतम्
पश्यनात्मणि मय्या बहिरिवोद्भूतं
यथा निद्राय ।
यस्साक्स अत्कुरुते प्रबोधसमाये
स्वात्मानमे वद्वयम्
तस्मै श्रीगुरुमूर्तये नाम इदं श्री
दक्ष इम् अमृतये ॥ 1॥
बीजस्यान्तरि-वान कुरो जगदितम्
प्राण निर्विकल्पं पुन:
मायाकल्पिता देशकालकलाना
वैचित्र्यचरित्र तम ।
मायावीव विज्र मभयत्यापि महायोगीव यः
स्वेच्छया
तस्मै श्रीगुरुमूर्तये नाम इदं श्री
दक्ष इम् अमृतये ॥ 2॥
यस्यैव स्फुरं अम्
सदात्मकमसत्कल्पार्थकं भासते
साक्षात् तत्वमसिति वेदवाचसा यो
बोधयत्यश्रितान्।
यस्साक्स अत्कारं अदभवेन्न
पुराणावर तीर्त्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नाम इदं श्री
दक्ष इम् अमृतये ॥ 3॥
नानाच्चिद्र घट ओदार स्थित महादीप
प्रभास्वरम्
ज्ञानं यस्य तु चक्ष उरदिकरण ए द्वार
बहिः स्पंदते ।
जनामिति तमेव
भन्तमनुभत्येतत्समस्तं जगत्
तस्मै श्री गुरुमूर्तये नाम इदं श्री
दक्ष इम् अमृतये ॥ 4॥
देहं प्राणं अमापिन्द्रियं यापि चलन्
बुद्धिं च शून्यं विदुः
स्त्री बलान्ध जद ओपमस्त्वाहमिति
भ्रान्ताभृ शं वादिनः ।
मायाशक्ति विलासकल्पित महाव्यामोह
सं हरिन ए
तस्मै श्री गुरुमूर्तये नाम इदं श्री
दक्ष इम् अमृतये ॥ 5॥
राहुग्रस्त दिवाकरेन्दु सदृ शो माया
समचदानात्
सन्मात्रः करण ओप सं हरण अतो
योऽभूतसुः उपतः पुमान्।
प्रगस्वपसमिति प्रबोधसमये यः
प्रत्यभिज्ञाते
तस्मै श्री गुरुमूर्तये नाम इदं श्री
दक्ष इम् अमृतये ॥ 6॥
बलियादिः वापि जगरादिः उ तथा
सर्वस्ववस्थस्वपि
व्यवहार तत् स्वनु वर्तमन् महामित्यन्तः
स्फूरन्तं सदा ।
स्वात्मनं प्रकटं इकारोति भजतां यो
मुद्राय भद्रया
तस्मै श्री गुरुमूर्तये नाम इदं श्री
दक्ष इम् अमृतये ॥ 7॥
विश्वं पश्यति कार्याकरण अतया
स्वस्वामीसंबन्धतः
शिष याचार्यतया तथैव पितृ पुत्रद्यात्मना
भेदात: ।
स्वप्ने जाग्रति वा या एष ए पुरुष ओ माया
परिभ्रमितः
तस्मै श्री गुरुमूर्तये नाम इदं श्री
दक्ष इम् अमृतये ॥ 8॥
भूरंभं स्यांलो'नीलोम्बार महरनाथो
हिमं शुः पुमान
इत्याभाति चराचरात्मकामिदं यस्यैव
मूर्तिष तं अकाम ।
नान्यत्किञ्चन विद्यते विमृ शतम्
यस्मात्परस्मद्विभो
तस्मै श्री गुरुमूर्तये नाम इदं श्री
दक्ष इम् अमृतये ॥ 9॥
सर्वात्मत्वमिति स्फूत इकृ तमिदम
यस्मादामुश मिन स्तवे
तेनास्व श्रवण अत्तदर्थ
मननद्धयानाच्च सं कीर्तनात् ।
सर्वात्मत्व महाविभूतिसहितम्
स्यादेश्वरत्वं स्वतः
सिद्धयेत्तत्पुनरः त् आधा परिण अतम्
चैैश्वर्य-माव्याहतम् ॥ 10॥
॥ इति श्रीमच्चन कराचार्यविरचितम्
दक्ष इम् अमृतस्तोत्रम् सम्पूर्णम् ॥
DAKSHINA MURTHY STOTRAM
śāntipāṭhaḥ
ōṃ yō brahmāṇ aṃ vidadhāti pūrvaṃ
yō vai vēdāṃ ścha prahiṇ ōti tasmai ।
taṃ ha dēvamātmabuddhiprakāśaṃ
mumukṣ urvai śaraṇ amahaṃ prapadyē ॥
dhyānam
ōṃ maunavyākhyā prakaṭ ita
parabrahmatattvaṃ yuvānaṃ
varṣ iṣ ṭ hāntē vasadṛ ṣ igaṇ airāvṛ taṃ
brahmaniṣ ṭ haiḥ ।
āchāryēndraṃ karakalita
chinmudramānandamūrtiṃ
svātmārāmaṃ muditavadanaṃ
dakṣ iṇ āmūrtimīḍ ē ॥ 1 ॥
vaṭ aviṭ apisamīpēbhūmibhāgē niṣ aṇ ṇ aṃ
sakalamunijanānāṃ jñānadātāramārāt ।
tribhuvanagurumīśaṃ dakṣ iṇ āmūrtidēvaṃ
jananamaraṇ aduḥ khachChēdadakṣ aṃ
namāmi ॥ 2 ॥
chitraṃ vaṭ atarōrmūlē vṛ ddhāḥ śiṣ yā
gururyuvā ।
gurōstu maunaṃ vyākhyānaṃ
śiṣ yāstuchChinnasaṃ śayāḥ ॥ 3 ॥
nidhayē sarvavidyānāṃ bhiṣ ajē bhavarōgiṇ ām
।
guravē sarvalōkānāṃ dakṣ iṇ āmūrtayē namaḥ
॥ 4 ॥
ōṃ namaḥ praṇ avārthāya
śuddhajñānaikamūrtayē ।
nirmalāya praśāntāya dakṣ iṇ āmūrtayē namaḥ
॥ 5 ॥
chidghanāya mahēśāya vaṭ amūlanivāsinē ।
sachchidānandarūpāya dakṣ iṇ āmūrtayē
namaḥ ॥ 6 ॥
īśvarō gururātmēti mūrtibhēdavibhāginē ।
vyōmavadvyāptadēhāya dakṣ iṇ āmūrtayē
namaḥ ॥ 7 ॥
aṇ guṣ ṭ hatarjanī yōgamudrā vyājēnayōginām ।
śṛ tyarthaṃ brahmajīvaikyaṃ darśayanyōgatā
śivaḥ ॥ 8 ॥
ōṃ śāntiḥ śāntiḥ śāntiḥ ॥
stōtram
viśvaṃ darpaṇ a-dṛ śyamāna-nagarī tulyaṃ
nijāntargataṃ
paśyannātmani māyayā bahirivōdbhūtaṃ
yathā nidrayā ।
yassākṣ ātkurutē prabhōdhasamayē
svātmānamē vādvayaṃ
tasmai śrīgurumūrtayē nama idaṃ śrī
dakṣ iṇ āmūrtayē ॥ 1 ॥
bījasyāntari-vāṇ kurō jagaditaṃ
prāṇ nirvikalpaṃ punaḥ
māyākalpita dēśakālakalanā
vaichitryachitrīkṛ tam ।
māyāvīva vijṛ mbhayatyapi mahāyōgīva yaḥ
svēchChayā
tasmai śrīgurumūrtayē nama idaṃ śrī
dakṣ iṇ āmūrtayē ॥ 2 ॥
yasyaiva sphuraṇ aṃ
sadātmakamasatkalpārthakaṃ bhāsatē
sākṣ āttatvamasīti vēdavachasā yō
bōdhayatyāśritān ।
yassākṣ ātkaraṇ ādbhavēnna
puranāvṛ ttirbhavāmbhōnidhau
tasmai śrīgurumūrtayē nama idaṃ śrī
dakṣ iṇ āmūrtayē ॥ 3 ॥
nānāchChidra ghaṭ ōdara sthita mahādīpa
prabhābhāsvaraṃ
jñānaṃ yasya tu chakṣ urādikaraṇ a dvārā
bahiḥ spandatē ।
jānāmīti tamēva
bhāntamanubhātyētatsamastaṃ jagat
tasmai śrī gurumūrtayē nama idaṃ śrī
dakṣ iṇ āmūrtayē ॥ 4 ॥
dēhaṃ prāṇ amapīndriyāṇ yapi chalāṃ
buddhiṃ cha śūnyaṃ viduḥ
strī bālāndha jaḍ ōpamāstvahamiti
bhrāntābhṛ śaṃ vādinaḥ ।
māyāśakti vilāsakalpita mahāvyāmōha
saṃ hāriṇ ē
tasmai śrī gurumūrtayē nama idaṃ śrī
dakṣ iṇ āmūrtayē ॥ 5 ॥
rāhugrasta divākarēndu sadṛ śō māyā
samāchChādanāt
sanmātraḥ karaṇ ōpa saṃ haraṇ atō
yō’bhūtsuṣ uptaḥ pumān ।
prāgasvāpsamiti prabhōdasamayē yaḥ
pratyabhijñāyatē
tasmai śrī gurumūrtayē nama idaṃ śrī
dakṣ iṇ āmūrtayē ॥ 6 ॥
bālyādiṣ vapi jāgradādiṣ u tathā
sarvāsvavasthāsvapi
vyāvṛ ttā svanu vartamāna mahamityantaḥ
sphurantaṃ sadā ।
svātmānaṃ prakaṭ īkarōti bhajatāṃ yō
mudrayā bhadrayā
tasmai śrī gurumūrtayē nama idaṃ śrī
dakṣ iṇ āmūrtayē ॥ 7 ॥
viśvaṃ paśyati kāryakāraṇ atayā
svasvāmisambandhataḥ
śiṣ yachāryatayā tathaiva pitṛ putrādyātmanā
bhēdataḥ ।
svapnē jāgrati vā ya ēṣ a puruṣ ō māyā
paribhrāmitaḥ
tasmai śrī gurumūrtayē nama idaṃ śrī
dakṣ iṇ āmūrtayē ॥ 8 ॥
bhūrambhāṃ syanalō’nilōmbara maharnāthō
himāṃ śuḥ pumān
ityābhāti charācharātmakamidaṃ yasyaiva
mūrtyaṣ ṭ akam ।
nānyatkiñchana vidyatē vimṛ śatāṃ
yasmātparasmādvibhō
tasmai śrī gurumūrtayē nama idaṃ śrī
dakṣ iṇ āmūrtayē ॥ 9 ॥
sarvātmatvamiti sphuṭ īkṛ tamidaṃ
yasmādamuṣ min stavē
tēnāsva śravaṇ āttadartha
mananāddhyānāchcha saṇ kīrtanāt ।
sarvātmatva mahāvibhūtisahitaṃ
syādīśvaratvaṃ svataḥ
siddhyēttatpunaraṣ ṭ adhā pariṇ ataṃ
chaiśvarya-mavyāhatam ॥ 10 ॥
॥ iti śrīmachChaṇ karāchāryavirachitaṃ
dakṣ iṇ āmūrtistōtraṃ sampūrṇ am ॥
Leave a reply
You must be logged in to post a comment.